अविनय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनयः, पुं, (न विनयः । नञ्तत्पुरुषः ।) विनया- भावः । यथा, -- “बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदासो यवनश्चैव सुमुखो निमिरेव च” ॥ इति मानवे ७ अध्याये ४०.४१ श्लोकौ ॥ (अशि- ष्टाचारः । यथा, -- “अयमाचारत्यविनयं मुग्धासु तपस्विकन्यकासु” । इति शाकुन्तले ।) अविनीते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनय¦ पु॰ अभावे न॰ त॰।

१ विनयाभावे। विरोधे न॰ त॰।

२ दुर्नये।
“अविनयमपनय विष्णोः” शङ्करा॰
“बहवोऽविनया-न्नष्टा राजानः सपरिच्छदाः”
“वेणोविनष्टोऽविनयान्नहुषश्चैवपार्थिवः” इति च मनुः न॰ ब॰।
“विनयशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनय¦ mfn. (-यः-या-यं) Indecorous, ill-behavede. m. (-यः)
1. Indecorum, impropriety, fault.
2. Incivility, disrespect.
3. Offence, crime. E. अ neg. and विनय modest behaviour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनय [avinaya], a. [न. ब.] Immodest, insolent, ill-behaved ill-mannered.

यः Want of good manners or modesty; बहवो$विनयान्नष्टा राजानः सपरिच्छदाः Ms.7.4,41.

Rude behaviour, rudeness, immodest or rude act; ˚बहुलतया चाभिनवयौवनस्य K.143; अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु Ś.1.24; indecorum, impropriety of conduct.

Incivility, disrespect.

Offence, crime, fault; श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् Mb.3.14.22.

Pride, arrogance, insolence; अविनयमपनय विष्णो Śaṅkara.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनय/ अ-विनय m. want of good manners or modesty , bad or rude behaviour Mn. vii , 40 and 41 S3ak. etc.

अविनय/ अ-विनय mf( आ)n. misbehaving Comm. on Kap.

"https://sa.wiktionary.org/w/index.php?title=अविनय&oldid=489316" इत्यस्माद् प्रतिप्राप्तम्