अविनश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनश्वर¦ त्रि॰ विरोधे न॰ त॰।

१ विनश्वरमिन्ने चिर-स्थायिनि,

२ कूटस्थे परमेश्वरे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनश्वर¦ mfn. (-रः-री-रं) Indestructible: so अविनाश्य। E. अ neg. विनश्वर destructible.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनश्वर [avinaśvara], a. Destructible. -रः The Supreme God.

"https://sa.wiktionary.org/w/index.php?title=अविनश्वर&oldid=489317" इत्यस्माद् प्रतिप्राप्तम्