अविनाभाव

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- (avinābhāva) - Occurrence (of the reason) not without (the inferendum)

मलयाळम्=

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाभावः, पुं, (विना व्यापकं विना न भावः स्थिंतिः ।) व्याप्तिः । व्याप्यनिष्ठव्यापकनिरूपित- धर्म्मः । यथा, -- “वह्निमान् धूमात्” इत्यादौ धूमनिष्ठा वह्निनिरूपिता व्याप्तिः ॥ इति न्याय- मीमांसयोर्मतं ॥ तत्पंदार्थे तत्पदार्थाभाववद्वृत्ति- त्वाभावः । यथा । केयमाकाङ्क्षा न तावदविना- भावः । नीलं सरोजमित्यादौ तदभावात् । विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्तेश्च । इत्या- काङ्क्षाचिन्तामणिः । अविनाभाव इति । तत्पदा- र्थेन विना यो भावः सत्त्वं तदभाव इत्यर्थः । तत्पदार्थे तत्पदार्थाभाववद्वृत्तित्वाभावस्तत्पदार्थ तत्पदार्थाकाङ्क्षा इति भावः । इति तट्टीका माथुरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाभाव¦ पु॰ विना व्यापकमृते न भावः स्थितिः अस॰ स॰। [Page0460-b+ 38]

१ व्यापकस्थित्यनुरोधिसत्तारूपायां व्याप्तौ।

२ सम्बन्धमात्रेच
“अविनाभावोऽत्र सम्बन्धमात्रम्” काव्यप्र॰
“अथ केय-माकाङ्क्षा न तावत् अविनाभावः” इति शब्दचिन्ता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाभाव¦ m. (-वः) Inherent and essential character. E. अ, and विना without, भाव property.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाभावः [avinābhāvḥ], 1 Non-separation.

Inherent or essential character, inseparable connection.

Connection (in general); अविनाभावो$त्र संबन्धमात्रं न तु नान्तरीय- कत्वम् K. P.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाभाव/ अ-विनाभाव m. necessary connection of one thing with another , inherent and essential character Sa1h. Sarvad. etc.

"https://sa.wiktionary.org/w/index.php?title=अविनाभाव&oldid=489318" इत्यस्माद् प्रतिप्राप्तम्