अविनाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाशः [avināśḥ], Absence of death, immortality; ततो$- विनाशाय दिवं जगाम Bu. Ch.2.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनाश/ अ-विनाश m. non-destruction , non-putrefaction (of a body) Ka1d.

"https://sa.wiktionary.org/w/index.php?title=अविनाश&oldid=489319" इत्यस्माद् प्रतिप्राप्तम्