अविनीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीतः, त्रि, (न विनीतः । नञ्तत्पुरुषः ।) विनयरहितव्यक्तिः । तत्पर्य्यायः । समुद्धतः २ । इत्यमरः ॥ (यथा, -- “न चापि प्रतिकूलेन नाविनीतेन रावण ! । राज्यं पालयितुं शक्यं राज्ञा तीक्ष्णेन वा पुनः” ॥ इति रामायणे । अनियमितः । यथा, -- “नाविनीतैर्व्रजेद्धूर्य्ये न च क्षुद्व्याधिपीडितैः” ॥ इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीत वि।

दुर्विनीतः

समानार्थक:अविनीत,समुद्धत

3।1।23।1।3

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीत¦ त्रि॰ न विनीतः।

१ विनयशून्ये

२ कुत्सितक्रियानुरक्ते

३ उद्धते

४ अदान्ते च।
“ववृते विनीतमविनीतशासिभिः” माघः।

५ अशिक्षिते च
“नाविनीतैर्व्रजेद्धुर्य्यैर्न च क्षुद्व्या-धिपीडितैः” मनुः।

६ कुलटायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीत¦ mfn. (-तः-ता-तं) Misbehaving, acting ill or improperly, wicked, vile. f. (-ता) An unchaste or disloyal woman. E. अ neg. विनीत virtuous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीत [avinīta], a.

Immodest, ill-bred, unmannered,

Acting improperly, wicked, vile.

Insolent, rude.

Not tamed, ill-trained; Ms.4.67; Y.3.155. -ता An unchaste woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविनीत/ अ-विनीत mfn. badly trained or brought up , ill-mannered , misbehaving Mn. iv , 67 Ya1jn5. iii , 155 R. etc.

अविनीत/ अ-विनीत See. a विनय.

"https://sa.wiktionary.org/w/index.php?title=अविनीत&oldid=489321" इत्यस्माद् प्रतिप्राप्तम्