अविपश्चित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविपश्चित्¦ पु॰ विरोधे न॰ त॰। विचारशून्ये तात्पर्य्यज्ञान-शून्ये

३ अविवेकिनि च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविपश्चित्/ अ-विपश्चित् mfn. unwise , ignorant Kaus3. Bhag. ii , 42.

"https://sa.wiktionary.org/w/index.php?title=अविपश्चित्&oldid=211261" इत्यस्माद् प्रतिप्राप्तम्