अविरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरतम्, क्ली, (न विरतम् । नञ्तत्पुरुषः ।) सततं । अनवरतं । (“अविरतोज्झितवारिविपाण्डुभि- र्विरहितैरचिरद्युतितेजसा” ॥ इति किरातार्ज्जुनीये ।) तद्वति त्रि । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरत नपुं।

अविरतम्

समानार्थक:सतत,अनारत,अश्रान्त,सन्तत,अविरत,अनिश,नित्य,अनवरत,अजस्र

1।1।65।2।5

सत्वरं चपलं तूर्णमविलम्बितमाशु च। सततानारताश्रान्तसन्तताविरतानिशम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरत¦ न॰ विरतं विरामः भावे क्त अभावे न॰ त॰।

१ विरा-माभावे नैरन्तर्य्ये। कर्त्तरि क्त न॰ त॰।

२ विरामशून्ये[Page0461-b+ 38]

३ सन्तते द्रव्यादौ त्रि॰ क्रियाविशेषणत्वे न॰।

४ कार्य्याद-निवृत्ते त्रि॰।
“अविरतदयिताङ्गासङ्गसञ्चारितेन” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरत¦ adj. mfn. (-तः-ता-तं)
1. Eternal, continual, uninterrupted.
2. Abandoned, or adv. n. (-तं) Eternal, continual. E. अ neg. विरत stop- ping.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरत [avirata], a. Not desisting or ceasing from (with abl.) नाविरतो दुश्चरितात् Kaṭh. Up.; uninterrupted, continual, unbroken, perpetual; अविरतोत्कष्ठमुत्कष्ठितेन Me.14; Prov. मन्दोप्यविरतोद्योगः सदैव विजयी भवेत् 'slow and steady wins the race'.

Abandoned. -तम् ind.

Eternally, continually; अविरतं परकार्यकृतां सताम् Bv.1.113. cf. also भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् Saundaryalaharī.

Fast, deep, sound (asleep); रताविरतसंसुप्तं ददर्श हरियूथपः Rām.5.11.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरत/ अ-विरत mfn. not desisting from( abl. ) Kat2hUp. Ka1tyS3r. , uninterrupted Megh.

"https://sa.wiktionary.org/w/index.php?title=अविरत&oldid=489341" इत्यस्माद् प्रतिप्राप्तम्