अविरल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरलम्, त्रि, (न विरलं । नञ्तत्पुरुषः ।) विरल- त्वरहितं । तत्पर्य्यायः । निविरीशं २ घनं ३ निविडं ४ निरन्तरं ५ सान्द्रं ६ नीरन्ध्रं ७ बहलं ८ दृढं ९ गाढं १० । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरल¦ त्रि॰ न विरलः न॰ त॰। घने, निविडे। विर-लताच विच्छित्तिः तद्विपरीतं निविडत्वं मध्येऽविच्छेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरल¦ mfn. (-लः-ला-लं)
1. Coarse, gross, substantial.
2. Close, con- tiguous.
3. Uninterrupted. E. अ neg. and विरल fine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरल [avirala], a.

Thick, dense; ˚वारिधारा U.6 sharpdriving shower; ˚अश्रुबिन्दुः; not thin, many; सादर- मभिमुखदत्ताविरलपदः K.95.

Contiguous, close.

Coarse, gross, substantial.

Uninterrupted, continuous.

Huge, big, bulky; अविरलवपुषः सुरेन्द्रगोपः Ki. 1.27. -लम् ind.

Closely; अविरलमालिङ्गितुं पवनः Ś.3. 6.

Uninterruptedly, incessantly, constantly; U.3. 24. -Comp. -धारासारः an incessant down-pour of heavy rain. cf. अविरलमदधाराधौतकुम्भः शरण्यः (गजवक्त्रः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरल/ अ-विरल mf( आ)n. contiguous , close , dense , compact MBh. etc. , incessant , numerous , Ratna1v.

अविरल/ अ-विरल mf( आ)n. vehement Ka1d.

"https://sa.wiktionary.org/w/index.php?title=अविरल&oldid=489343" इत्यस्माद् प्रतिप्राप्तम्