अविरहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरहित [avirahita], a. unseparated, not being without; अविरहितमनेकेनाङ्कभाजा फलेन Ki.5.52.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरहित/ अ-विरहित mfn. unseparated Vikr. , not separated from , not being without( instr. ) Kir. v , 52 Ka1d.

"https://sa.wiktionary.org/w/index.php?title=अविरहित&oldid=489344" इत्यस्माद् प्रतिप्राप्तम्