अविलम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविलम्ब¦ न॰ अभावे न॰ त॰।

१ विलम्बाभावे शौघ्र्ये। न॰ व॰।

२ विलम्बशून्ये त्रि॰ विलम्बश्च कार्य्योत्पत्ति-साधककालप्रागभावः। तच्छून्यः अविलम्बः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविलम्ब¦ mfn. (-म्बः-म्बा-म्बं) Prompt, quick, without delay. E. अ neg. विलम्ब delay.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविलम्ब [avilamba], a. Prompt, not delaying, quick. -म्बः Absence of delay, quickness, promptitude. -म्बम्, -अविलम्बेन ind. Without delay, quickly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविलम्ब/ अ-विलम्ब m. non-delay , following immediately Comm. on Ragh. x , 6 and Kum. iii , 58

अविलम्ब/ अ-विलम्ब mfn. not delaying , prompt , expeditious L.

"https://sa.wiktionary.org/w/index.php?title=अविलम्ब&oldid=489351" इत्यस्माद् प्रतिप्राप्तम्