अविवाहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवाहितः, पुं, स्त्री, (न विवाहितः । नञ्तत्- पुरुषः ।) अनूढः । अकृतोद्वाहः । अकृतोपयमः । अपरिणीतः । अकृतपाणिग्रहः । आइवड इति भाषा । नञ्पूर्ब्बविवाहशब्दादितप्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवाहित¦ त्रि॰ न॰ त॰। विवाहितभिन्ने अनूढे अजातविवाहसंस्कारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवाहित¦ mfn. (-तः-ता-तं) Unmarried. E. अ neg. and विवाहित married.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVIVĀHITA : (Spinster). In the Mahābhārata a statement regarding spinsters and widows is seen.

“Place meat on the ground and many birds will come to it. So also men will gather round the woman who is having no husband.” (M.B., Ādi Parva, Chapter 158, Stanza 12).


_______________________________
*2nd word in left half of page 84 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवाहित स्त्री
के सम्बन्धों का सपिण्ड न हो, की मृत्यु के बाद 1० दिन तक यह नियम (निषेध) लागू होता है, अन्य गुरुओं, असपिण्ड सम्बन्धी, अविवाहित स्त्री एवं बालक की मृत्यु के बाद तीन रात्रि तक, सतीर्थ्य एवं समानग्रामवासी श्रोत्रिय की मृत्यु के बाद एक दिन (उपर्युक्त नियम लागू होता है, आश्व.गृ.सू. 4.4.14-27. पा.गृ.सू. 3.1०.4 के अनुसार यह एक अथवा 3 रात तक चलता है, यदि दो वर्ष से कम उम्र का बच्चा मरता है, तो माता-पिता अशुद्ध होते हैं, पा.गृ.सू. 3.1०.2; इस दशा में शव को गाड़ने (द.फन करने) का विधान किया गया है, पा.गृ.सू. 3.1०.5।

"https://sa.wiktionary.org/w/index.php?title=अविवाहित&oldid=489358" इत्यस्माद् प्रतिप्राप्तम्