अविवेकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेकी, [न्] त्रि, (न विवेकी । नञ्तत्पुरुषः । विवेकशून्यः । अविवेचकः । यथा । “तस्माद- विवेकिनः सुखमात्रलिप्सवो नात्राधिकारिणः”) इति मुक्तिवादस्य गादाधरी टीका । अपि च । “अस्मिन् प्रसन्ने देवेन्द्रे परमं धाम लभ्यते । मयाविवेकिना तस्य हृदये जनिता व्यथा ॥ सर्व्वपापहरो विष्णः स मया व्यथितः कृतः” । इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=अविवेकी&oldid=489362" इत्यस्माद् प्रतिप्राप्तम्