अवीचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचिः, पुं, (नास्ति वीचिः प्रकाशः सुखं वा अत्र ।) नरकविशेषः । इति शब्दरत्नावली ॥ (“अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च । असिपत्रवनञ्चैव तापनञ्चैव विंशकम्” ॥ इति याज्ञवल्क्ये ॥) वाच्यलिङ्गस्तु तरङ्गशून्ये ॥

अवीचिः, पुं, (नास्ति वीचिः सुखं यस्मिन्) नरकवि- शेषः । यथा । “वैतरणी पूयोदः प्राणरोधो विश- सनं लालाभक्षः सारमेयादनमवीचिरयःपान- मिति । य स्त्विह वा अनृतं वदति साक्ष्ये द्रव्य- विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके अवीचिमत्यधःशिरा निरवकाशे योजनशतो- च्छ्रायात् गिरिमूर्द्ध्नः संपात्यते । यत्र जलमिव स्थलमश्मपृष्ठमभासते तदवीचिमत् तिलशो वि- शीर्य्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति” । इति श्रीभागवते ५ स्कन्धे २६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचि पुं।

नरकभेदः

समानार्थक:तपन,अवीचि,महारौरव,रौरव,सङ्घात,कालसूत्र

1।9।1।2।2

स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्. तद्भेदास्तपनावीचिमहारौरवरौरवाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचि¦ पु॰ नास्ति वीचिः प्रकाशः सुखं वात्र।

१ नरकभेदेतत्स्वरूपं तत्कारणञ्च भागवते

५ स्क॰ दर्शितं यथा
“तामिस्रोन्धतामिस्र” इत्याद्युपक्रम्य
“अवीचिरयःपान-मित्यादिना अष्टाविंशतिनरकान् विभज्य
“यस्त्विहानृतंवदति साक्ष्ये, द्रव्यविनिमये, दाने वा कथञ्चित्, स वैप्रेत्यनरके अवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रा-यात् गिरिमूर्द्धः सम्पात्यते। यत्र जलमिव स्थलमश्मपृष्ठ-मवभासते तदवीचिर्नाम तिलशोविशीर्य्यमाणशरीरो नम्रियमाणः पुनरारोपितो निपतति” --अवीचिमान् अवी-चिमयोऽप्यत्र।

२ तरङ्गशून्ये जलाशये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचि¦ m. (-चिः) A hell. mfn. (-चिः-चिः-चि) Waveless. E. अ neg. वीचि a wave.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचि [avīci], a. Waveless. -चिः N. of a particular hell; अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च Y.3.224. ˚मयः a place of punishment for liars (यत्र जलमिव स्थलमश्मपृष्ठमवभासते Bhāg.) -संशोषणः A particular Samādhi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवीचि/ अ-वी mfn. waveless L.

अवीचि/ अ-वी m. a particular hell Ya1jn5. iii , 224 Buddh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the २८ hells--a structure with no support to stand on. Here are punished false witnesses and wrong givers of gifts. भा. V. २६. 7 and २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVĪCI : One of the twentyeight hells. The following are the twentyeight hells: (1) Raurava (2) Sūkara (3) Rodha (4) Tāla (5) Viṣā- sana (6) Mahājvāla (7) Taptakumbha (8) Lavaṇa (9) Vilohita (10) Rudhirāmbhas (11) Vaitaraṇi (12) Kṛmīśa (13) Kṛmibhojana (14) Asipatravana (15) Kṛṣṇa (16) Lālābhakṣa (17) Dāruṇa (18) Pāya- vāha (19) Pāpa (20) Vahnijvāla (21) Adhaśśiras (22) Sandaṁśa (23) Kālasūtra (24) Tamas (25) Avīci (26) Śvabhojana (27) Apratiṣṭha (28) Aprāci. (Viṣṇu Purāṇa, Aṁśa 2, Chapter 6).

The hell called Avīci is described thus: “This is the hell meant for those who stand false witness, who take false oath and false name. The soldiers of Yama will push these false people into the hell of Avīci, from the top of a mount which is a hundred yojanas (league) high. The place of Avīci, like the waves of the ocean, is swell- ing and falling and swaying and surging always. When sinners fall there their bodies will be crumbled to pieces. Their life will enter into new bodies and then the punish- ment will be repeated again and again.” (Devī Bhāga- vata, Skandha 8).


_______________________________
*1st word in left half of page 83 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवीचि&oldid=489388" इत्यस्माद् प्रतिप्राप्तम्