अवृक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृक¦ त्रि॰ वृ--कक् वृकः आवरकः न॰ ब॰। आवरकशून्ये
“ज्योतींषि कृण्वन्नवृकाणि” ऋ॰

१५

५ ,

६ ,
“वृकेणावरकेणरहितानि” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृक [avṛka], a.

Free from danger, safe.

Not hurting, inoffensive, true.

Free from one who obscures.

कम् Safety, peace, security.

Quiet, repose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृक/ अ-वृक mfn. not hurting , inoffensive RV.

अवृक/ अ-वृक mfn. unendangered , safe RV.

अवृक/ अ-वृक n. safety RV.

"https://sa.wiktionary.org/w/index.php?title=अवृक&oldid=211525" इत्यस्माद् प्रतिप्राप्तम्