अवृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृत¦ mfn. (-तः-ता-तं)
1. Unselected.
2. Uncovered.
3. Unprotected. E. अ neg. वृत chosen, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृत [avṛta], a.

Unchecked, unimpeded.

Unselected.

Uncovered, unprotected.

Unsubdued.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृत/ अ-वृत mfn. unchecked RV.

अवृत/ अ-वृत mfn. uninvited Gaut. Gaut.

"https://sa.wiktionary.org/w/index.php?title=अवृत&oldid=489393" इत्यस्माद् प्रतिप्राप्तम्