अवृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृष्टि¦ स्त्री अभावे न॰ त॰।

१ वर्षणाभावे
“अथ यदाऽवृष्टि-र्भवति बलीयानेव तर्ह्यबलीयस आदत्ते धर्म्म्याह्यापः”। शत॰ ब्रा॰। न॰ ब॰। वृष्टिशून्ये मेघे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृष्टि [avṛṣṭi], a. Not pouring down rain (as a cloud). -ष्टिः Want of rain, drought; famine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवृष्टि/ अ-वृष्टि f. want of rain , drought (famine) S3Br. xi Kaus3. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अवृष्टि&oldid=489397" इत्यस्माद् प्रतिप्राप्तम्