अवेक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा, स्त्री, (अव + ईक्ष + अ + ततष्टाप् ।) प्रत्य- वेक्षणं । प्रत्यक्षदृष्टिः । तत्पर्य्यायः । प्रतिजा- गरः २ । इत्यमरः । (अवधानम् । अनुसन्धा- नम् । यथा, -- “अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्द्धयेत् वृद्ध्या वृद्धं दानेन निक्षिपेत्” ॥ इति मनुः । (“यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा स्त्री।

अवेक्षणम्

समानार्थक:अवेक्षा,प्रतिजागर

3।2।28।2।3

विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम्. विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा¦ स्त्री अव + ईक्ष--भावे अ। अवेक्षणशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा¦ f. (-क्षा)
1. Attention, observation.
2. Seeing, looking at.
3. Agree- ment, engagement. E. अव upon or to, ईक्ष to see, अ affix, and टाप् feminine.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा [avēkṣā], 1 Seeing, looking at,

Attention, care, regard; Bhāg.1.74.22. लब्धं रक्षेदवेक्षया Ms.7.11; अत्रास्त्यवेक्षा त्वयि मे Rām.

Agreement, engagement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्षा/ अवे f. observation , care , attention to( loc. ) Mn. vii , 101 R. BhP.

"https://sa.wiktionary.org/w/index.php?title=अवेक्षा&oldid=489401" इत्यस्माद् प्रतिप्राप्तम्