अवेक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्ष्य¦ त्रि॰ अव + ईक्ष--कर्म्मणि ण्यत्।

१ पर्य्यालोच्ये

२ दृश्ये चल्यप्।

३ दृष्ट्वेत्यर्थे

४ पर्य्यालोच्येत्यर्थे च अव्य॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेक्ष्य/ अवे mfn. to be attended to MBh. ii , 2591 Ya1jn5. iii , 63 R.

"https://sa.wiktionary.org/w/index.php?title=अवेक्ष्य&oldid=211554" इत्यस्माद् प्रतिप्राप्तम्