अवेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेदः [avēdḥ], Not the Veda; वेदा अवेदाः Bṛi. Up.4.3.22. -Comp. -विद् Not knowing the Vedas. -विहित a. Not prescribed by the Vedas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवेद/ अ-वेद m. pl. not the वेदs S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=अवेद&oldid=489404" इत्यस्माद् प्रतिप्राप्तम्