अवैध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवैधम्, त्रि, (न वैधं विधित आगतं । नञ्तत्पुरुषः ।) विध्यविषयः । विधिविवर्ज्जितं । विधिप्राप्तभिन्नं ॥ (“अवैधं पञ्चमं कुर्व्वन् राज्ञो दण्डेन शुध्यति” । इति स्मृतिः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवैध¦ त्रि॰ विधित आगतम् अण् वैधं न॰ त॰।

१ विधितःअप्राप्ते

२ निषिद्धे च।
“अवैधं पञ्चमं कुर्ब्बन् राज्ञो दण्डेनशुध्यति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवैध¦ mfn. (-धः-धी-धं) Irregular, heterodox, contrary or not conformable to rule. E. अ neg. विधि rule, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवैध [avaidha], a. (-धी f.)

Irregular, not conformable to law or rule; अवैधं पञ्चमं कुर्वन् राज्ञो दण्डेन शुध्यति.

Not sanctioned by the Śāstras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवैध/ अ-वैध mfn. not conformable to rule , unprescribed Comm. on Mn. v , 50 and 55 ; vi , 31.

"https://sa.wiktionary.org/w/index.php?title=अवैध&oldid=489412" इत्यस्माद् प्रतिप्राप्तम्