अव्यथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यथः, त्रि, (नास्ति व्यथा यस्य सः ।) पीडारहितः । व्यथाशून्यः । सर्पे पुं । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यथ¦ पु॰ न व्यर्थते पद्भ्यां न सञ्चलति व्यथमयचलनयोःअच्।

१ सर्पे।

२ व्यथाशून्यें त्रि॰। नास्ति व्यथा यस्याःसेवनेन न॰ ब॰।

३ हरितक्याम्

४ शुण्ठ्याञ्च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यथ¦ mfn. (-थः-था-थं)
1. Free from pain.
2. Merciful, not inflicting pain. m. (-थः) A snake. f. (-था)
1. Yellow myrobalan.
2. Another plant, (Hibiscus mutabilis.) See पद्मचारिणी। E. अ neg. व्यथा pain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यथ [avyatha], a.

Not giving or inflicting pain, merciful.

Free from pain. -थः [न व्यथते पद्भयां न संचलति व्यथ् भयचलवयोः अच्] A snake.

था N. of two plants; Terminalia Citrina Roxb (Mar. हिऱडा); and Hibiscus Mutabilis.

Dry ginger.

(Ved.) Firmness, steadiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यथ/ अ-व्यथ mfn. untroubled

अव्यथ/ अ-व्यथ mfn. intrepid Das3.

अव्यथ/ अ-व्यथ mfn. painless L.

अव्यथ/ अ-व्यथ m. a snake L.

अव्यथ/ अ-व्यथ m. absence of tremor , firmness VS. TBr.

अव्यथ/ अ-व्यथ m. the plant Terminalia Citrina Roxb. L.

अव्यथ/ अ-व्यथ m. the plant Hibiscus Mutabilis L.

"https://sa.wiktionary.org/w/index.php?title=अव्यथ&oldid=489433" इत्यस्माद् प्रतिप्राप्तम्