अव्यभिचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचार¦ पु॰ अभावे न॰ त॰।

१ व्यभिचाराभावे

२ नैयत्यरूपे अव्यभिचरितशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचार¦ m. (-रः) Steadiness, consistency, constancy. E. अ neg. व्यभिचार irregularity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचार/ अ-व्यभिचार m. non-failure , absolute necessity , Kap.

अव्यभिचार/ अ-व्यभिचार m. etc.

अव्यभिचार/ अ-व्यभिचार m. " non-deviation " , conjugal fidelity Mn. ix , 101

अव्यभिचार/ अ-व्यभिचार m. non-transgression Mn. viii , 122

अव्यभिचार/ अ-व्यभिचार mfn. constant Bhag. xiv , 26

अव्यभिचार/ अ-व्य्-अभिचार mfn. 208845

"https://sa.wiktionary.org/w/index.php?title=अव्यभिचार&oldid=489440" इत्यस्माद् प्रतिप्राप्तम्