अव्यभिचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचारिन्¦ त्रि॰ वि + अभि + चर--णिनि न॰ त॰। केनापि प्रतिकूलहेतुना

१ निवारयितुमशक्ये। न्यायमते

२ साध्यसाधकव्यप्तिविशिष्टे हेतौ च।

३ अबाधितविषये च[Page0470-a+ 38]
“इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारीतिगौ॰ सू॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचारिन्¦ mfn. (-री-रिणी-रि)
1. Constant.
2. Virtuous, moral.
3. Steady, permanent, faithful. E. अ neg. व्यभिचारिन् variable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यभिचारिन् [avyabhicārin], a.

Not opposed or adverse, favourable; भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः Ku.6.86.

Not subject to exceptions, true in all cases, without any instance to the contrary; यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः Ku.5.56; रन्ध्रोपनिपातिनो$नर्था इति यदुच्यते तदव्यभिचारि वचः Ś.6; इन्द्रियार्थसंनिकर्षज्ञानमव्यपदगेश्यम- व्यभिचारि Gaut. Sūt.

Virtuous, moral, Chaste.

Steady, permanent, faithful (as devotion); भक्तिरव्यभि- चारिणी Bg.13.1.

"https://sa.wiktionary.org/w/index.php?title=अव्यभिचारिन्&oldid=211672" इत्यस्माद् प्रतिप्राप्तम्