अव्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्ययम्, क्ली, पुं, (न + वि + इन् + अच् ।) शब्द- विशेषः । तत्परे विभक्तिर्न तिष्ठति अतएव लि- ङ्गत्रयाविकृतं । तथाच कातन्त्रे, -- “सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु । वचनेषु च सर्व्वेषु यन्न व्येति तदव्ययम्” ॥ (क्ली, अनाद्यन्तं विकारशून्यं परब्रह्म । यथा, -- “अनण्वस्थलमह्रस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्” ॥ इति आत्मबोधे ॥)

अव्ययः, पुं, (नास्ति व्ययो यस्य ।) विष्णुः । (“नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे । पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च” ॥ इति मार्कण्डेयपुराणे ॥) व्ययरहिते, त्रि । इति मेदिनी ॥ (अविनाशी । नित्यपुरुषः । यथा, -- “तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः” ॥ इति रघुवंशे । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्” । इति मानवे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय वि।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अव्यय वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।2।6

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय¦ पु॰ न॰ वि + इण्--अच् न॰ त॰। सर्वासु विभक्तिषुसर्व्ववचनेषु च एकरूपे

१ शब्दवृत्तिधम्म विशेषे, यथास्वरा-दयोव्ययाः सर्व्वत्रैकरूपाः

२ शिवे

३ विष्णौ च पु॰। आद्य-न्तरहिते

४ विकारशून्ये त्रि॰

५ परब्रह्मणि न॰।
“सदृशंत्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु। वचनेषु च सर्व्वेषुयन्न व्येति तदव्ययमिति” श्रुतिः। प्रवाहरूपेण

६ सर्व्वदा-स्थिते च
“अश्वत्थं प्राहुरव्ययम्” गीता
“मनसावयवैः सूक्ष्मं सर्वभूतकृदव्ययम्” सूक्ष्माभ्यो मूर्त्तिमात्राभ्यःसंभवत्यव्ययाद्व्ययम्” मनुः

७ अव्ययफलदे च
“भूराद्यास्तिस्र एवैता महाव्याहृतयोऽव्ययाः। छन्दोग॰
“अव्ययाअव्ययफलदा मोक्षदा” इति आ॰ त॰ रघु॰।
“अव्ययःपुरुषः साक्षी” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय¦ mfn. (-यः-या-यं)
1. Economical, parsimonious.
2. Unexpended, unwasted.
3. Imperishable, immutable, eternal. m. (-यः) A name of VISHNU
4. mn. (-यः-यं) An indeclinable word, a particle. E. अ neg. and व्यय expenditure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय [avyaya], a. [नास्ति व्ययो यस्य]

(a) Not liable to change, imperishable, undecaying, immutable; वेदाविना- शिनं नित्यं य एनमजमव्ययम् Bg.2.21; विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति Bg.2.17,4.1,6,13;7.24-25;15.5,17. Ms. 1.18,19,57;2.81; R.8.24. (b) Eternal, everlasting, अश्वत्थं प्राहुरव्ययम् Bg.15.1; अकीर्तिं कथयिष्यन्ति ते$व्ययाम् Bg.2.24.

Unexpended, unwasted.

Economical.

Giving imperishable fruit.

यः N. of Viṣṇu.

N. of Śiva.

यम् (In the Vedānta) A member or corporeal part of an organized body.

Brahmā.

(In gram.) An indeclinable particle &c.; सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥

welfare; युधिष्ठिरमथापृच्छत्सर्वांश्च सुहृदो$व्ययम् Bhāg.1.3.1.

Prosperity; कुशलं चाव्ययं चैव पर्यपृच्छन्नरधिपम् Rām.1.18.45. -Comp. -आत्मन् of an imperishable or eternal nature. (-त्मा) the soul or spirit. अजो$पि सन्नव्ययात्मा Bg.4.6. -वर्गः the class of indeclinable words.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यय mfn. or rarely अव्यय([only RV. viii , 97 , 2 and ix , 86 , 34 ])( अवि)made of sheep's skin (as the woollen सोमstrainer) RV.

अव्यय mfn. belonging to or consisting of sheep RV. viii , 97 , 2.

अव्यय/ अ-व्यय mf( आ)n. not liable to change , imperishable , undecaying Up. Mn. etc.

अव्यय/ अ-व्यय mf( आ)n. " not spending " , parsimonious

अव्यय/ अ-व्यय m. N. of विष्णुor शिवL.

अव्यय/ अ-व्यय m. of a son of मनुरैवतHariv. 433

अव्यय/ अ-व्यय m. of a नागdemon MBh. i , 2157 ( ed. Bomb.)

अव्यय/ अ-व्यय m. the non-spending , parsimony

अव्यय/ अ-व्यय n. ([or m. L. ])an indeclinable word , particle Pa1n2. APra1t. etc.

अव्यय/ अ-व्यय n. (in वेदान्त) a member or corporeal part of an organized body L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of भृगु, and a deva. Br. III. 1. ९०; M. १९५. १३.
(II) (पौलस्त्य)--a sage of the Raucya epoch. Br. IV. 1. १०२.
(III)--An Ajitadeva. वा. ६७. ३४.
(IV)--a sage of the XIIIth epoch of Manu. Vi. III. 2. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVYAYA : A serpent of the Dhṛtarāṣṭra family. This serpent fell in the sacrificial fire meant for serpents, prepared by Janamejaya. (M.B., Ādi Parva, Chapter 57, Stanza 16).


_______________________________
*3rd word in left half of page 84 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अव्यय&oldid=489441" इत्यस्माद् प्रतिप्राप्तम्