अव्यवसायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवसायिन्¦ त्रि॰ न व्यवस्यति वि + अव--सो--णिनिन॰ त॰।

१ उद्यमाभाववति अनुद्यते

२ निश्चयाभाववतिनिश्चयशून्ये।
“बुद्धयोऽव्यवसायिनाम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवसायिन्¦ mfn. (-यी-यिनी-यि) Negligent, inactive, remiss. E. अ neg. व्यवसाय business, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवसायिन् [avyavasāyin], a. Inactive, negligent; बहुशाखा ह्यनन्ताश्च बुद्धयो$व्यवसायिनाम् Bg.2.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवसायिन्/ अ-व्यवसायिन् mfn. inactive , negligent , remiss Bhag. ii , 41.

"https://sa.wiktionary.org/w/index.php?title=अव्यवसायिन्&oldid=211694" इत्यस्माद् प्रतिप्राप्तम्