अव्यवस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्था, स्त्री, (वि + अव + स्था + अङ् । ततो नञ्समासः ।) अवसिद्धान्तः । अविधिः । शास्त्र- विरुद्धव्यवस्था । इति नञ्समासनिष्पन्ना ॥ (चञ्चले । यथा, कुमारे, “स्थलारविन्दश्रियमव्यवस्थां” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्था¦ स्त्री वि + अव + स्था--अङ् अभावे विरोधे वा न॰ त॰।
“इदं कर्त्तव्यमिदं नेति”

१ नियमाभावे,

२ शास्त्रादिविरु-[Page0470-b+ 38] द्धायां व्यवस्थायाम् अविधौ च।
“किमव्यवस्थाञ्चलितोऽपिकेशवः” माघः। न॰ ब॰।

३ मर्य्यादाशून्ये

४ अविहिते

५ स्थितिरहिते च ले च त्रि॰।
“स्थलारविन्द्रश्रियमव्यवस्था-मिति” कुमारः
“अव्यवस्थां सञ्चारिणीम्” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्था¦ f. (-स्था)
1. Irregularity, deviation from established rule.
3. Incorrect legal opinion. E. अ neg. व्यवस्था law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्था/ अ-व्यवस्था f. irregularity.

"https://sa.wiktionary.org/w/index.php?title=अव्यवस्था&oldid=489447" इत्यस्माद् प्रतिप्राप्तम्