अव्यवस्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्थितः, त्रि, (न व्यवस्थितः । नञ्समासः ।) नीतिशास्त्रादिव्यवस्थानभिज्ञः । सिद्धान्तरहितः । यथा, -- “क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः” ॥ इति हितोपदेशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्थित¦ त्रि॰ वि + अव--स्था + क्त न॰ त॰।

१ शास्त्रादिमर्य्या-दारहिते

२ अनियतरूपे
“अव्यवस्थितचित्तस्य प्रसादोऽपिभयङ्करः” नीति॰

३ चञ्चले च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्थित¦ mfn. (-तः-ता-तं)
1. Not conformable to law or practice.
2. Unacquainted with the law or custom.
3. Ill regulated.
4. Displaced, disordered. E. अ neg. and व्यवस्थित ordained.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्थित [avyavasthita], a.

Not conformable to law or practice, unacquainted with the law or custom.

Ill-regulated, fickle, unstable; अव्यवस्थितचित्तस्य प्रसादो$पि भयङ्करः Nīti. 9.

Not due order, unmethodical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्यवस्थित/ अ-व्यवस्थित mfn. not conformable to law or Practice

अव्यवस्थित/ अ-व्यवस्थित mfn. not in due order , unmethodical.

"https://sa.wiktionary.org/w/index.php?title=अव्यवस्थित&oldid=489448" इत्यस्माद् प्रतिप्राप्तम्