सामग्री पर जाएँ

अव्याकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत¦ त्रि॰ वि + आ + कृ--क्त न॰ त॰। वेदान्तमते अप्रकटीभूते

१ वीजरूपेजगत्कारणेऽज्ञाने

२ सांख्यादिमते प्रधानेच।
“तद्धेदं तर्ह्यव्याकृतमासीत्” श्रुतिः।
“सदेव सौम्येद-मग्रआसीत्” छा॰ उ॰ भा॰
“इदं नामरूपाभ्यामव्याकृतम्”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत¦ mfn. (-तः-ता-तं) Undecomposed. n. (-तं) Elementary substance from which all things were created, considered as one with the substance of BRAHMA. E. अ neg. व्याकृत separated, decomposed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत [avyākṛta], a.

Not developed, not manifest; तद्धेदं तर्ह्यव्याकृतमासीत् इदं नामरूपाभ्यामव्याकृतम् S. B.; Bṛi. Up. 1.4.7.

Not decomposed, elementary.

Incomprehensible (अतर्क्य); अव्याकृत विहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्ते$स्तु Bhāg.1.16.47. -तम् (In Vedānta Phil.)

An elementary substance from which all things were created (considered identical with Brahman.)

(In Sāṅ. Phil.) The prime germ of nature (प्रधान).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकृत/ अ-व्याकृत mfn. undeveloped , unexpounded S3Br. xiv BhP.

अव्याकृत/ अ-व्याकृत n. elementary substance from which all things were created , considered as one with the substance of ब्रह्मL.

"https://sa.wiktionary.org/w/index.php?title=अव्याकृत&oldid=489452" इत्यस्माद् प्रतिप्राप्तम्