अव्याप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याप्ति¦ स्त्री अभावे न॰ त॰।

१ व्याप्तेरभावे। व्याप्तिश्च तदभाववदवृत्तित्वम् व्यापकसामानाधिकरण्यमनौपाधिकत्वंआधेयतादिवत् वस्तुस्वभावविशेषोवा मतभेदेन ज्ञेया।

२ लक्ष्ये लक्षणस्याप्रवृत्तौ च
“अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशङ्क्याह” दीधितिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याप्तिः [avyāptiḥ], f.

Inadequate extent or pervasion of a proposition.

Non-inclusion or exclusion of a part of the thing defined, one of the three faults of a definition; लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः, यथा शिखासूत्रवान् ब्राह्मणः इत्यस्य संन्यासिन्यव्याप्तिः; तस्य ब्राह्मणत्वे$पि शिखासूत्रत्वाभावात्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याप्ति/ अ-व्याप्ति f. " non-comprehensiveness " , inadequate pervasion or extent (of a definition ; e.g. " man is a cooking animal " , which does not extend to savages who eat raw food) Sa1h. Comm. on Kap.

"https://sa.wiktionary.org/w/index.php?title=अव्याप्ति&oldid=489460" इत्यस्माद् प्रतिप्राप्तम्