अव्रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्रण¦ त्रि॰ नास्ति व्रणोऽस्य।

१ व्रणशून्ये व्रणश्च क्षतादि
“तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्। कनिष्ठि-कापरीणाहमृज्वग्रायतमव्रणम्” सुश्रु॰

२ नेत्ररोगमेदे
“यत् सव्रणं शुक्रमथाव्रणं वा पाकात्ययश्चाप्यजकातथैव। चत्वार एतेऽभिहिता विकाराः कृष्णाश्रयाःसंग्रहतः पुरस्तात्” इति विभज्य, तल्लक्ष्माप्युक्तसुश्रुते
“सितं यदा भात्यसितप्रदेशे स्यन्दात्मकं नातिरुग-श्रुयुक्तम्। विहायसीवाभ्रदलानुकारि तदव्रणं साध्यतमंवदन्ति”
“अनेनापहरेच्छुक्रमव्रणं कुशलोभिषक्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्रण¦ mfn. (-णः-णा-णं) Sound, unhert, unscarred. E. अ neg. व्रण a wound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्रण [avraṇa], a. Without wounds or scars or rents, unhurt, sound. -णम् One of the four diseases of the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्रण/ अ-व्रण mf( आ)n. unhurt , unscarred , sound VS. xl , 8 BhP.

अव्रण/ अ-व्रण mf( आ)n. (generally said of bows , swords , sticks etc. ) without rents or splinters or notches , entire Ka1tyS3r. Mn. MBh. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्रण वि.
(नास्ति व्रणः यस्मिन् यस्य वा) (कृक्ष के) ग्रन्थियों अथवा उभारों से हीन, का.श्रौ. 6.1.8 (टीका - व्रणं ग्रन्थिः), यूपवृक्ष।

"https://sa.wiktionary.org/w/index.php?title=अव्रण&oldid=489466" इत्यस्माद् प्रतिप्राप्तम्