अशक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्तम्, त्रि, (न शक्तः । नञ्तत्पुरुषः ।) शक्तिरहितं । असमर्थं यथा । मनुः । “बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा पिता । भ्राताशक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः” ॥ इति दायतत्त्वम् ॥ “उपवासेष्वशक्तानां नक्तं भोजनमिष्यते” । इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्त¦ त्रि॰ न॰ त॰
“समर्थभिन्ने

१ कार्य्याक्षमे”

२ पूर्ब्बोत्पन्न-मशक्तं नियतं महदादिसूक्ष्मपर्य्यन्तम्” सा॰ का॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्त¦ mfn. (-क्तः-क्ता-क्तं) Unable, incompetent. E. अ neg. शक्त able, strong.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्त [aśakta], a. Unable, incompetent; ˚ता, -त्वम् inability.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्त/ अ-शक्त mfn. unable , incompetent (with Inf. or loc. or dat. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अशक्त&oldid=489471" इत्यस्माद् प्रतिप्राप्तम्