सामग्री पर जाएँ

अशक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्यम्, त्रि, (न शक्यम् । नञ्तत्पुरुषः ।) अशक- नीयं । असाध्यं । यथा । “अशक्ये अध्यवसायः समर्थना” । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्य¦ त्रि॰ न शक्यते शक--क्यप् न॰ त॰। असाध्ये
“अश-क्यशङ्कव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्य¦ mfn. (-क्यः-क्या-क्यं)
1. Impossible, impracticable.
2. Not to be made. E. अ neg. शक्य possible.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्य [aśakya], a. Impossible, inpracticable, यदशक्यं न तच्छक्यम् H.1.87. अशक्यशङ्कव्यभिचारहेतुर्वाणी न वेदा यदि सन्ति के तु N. -Comp. -अर्थ a. unavailing, useless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशक्य/ अ-शक्य mfn. impossible , impractible Ka1tyS3r. MBh. etc.

अशक्य/ अ-शक्य mfn. impossible to be composed (as a book Mn. xii , 94 )orto be executed (as an order Katha1s. ), not to be overcome , invincible R. vi , 17 , 8 Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अशक्य&oldid=489474" इत्यस्माद् प्रतिप्राप्तम्