अशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनम्, क्ली, (अश + ल्युट् ।) भक्षणं । अन्नं । इति हेमचन्द्रः ॥ (“शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः ॥” इति नागानन्दे ॥ “विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसादिभिः । मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितं” ॥ इति सुश्रुतः ॥)

अशनः, पुं, असनवृक्षः । पीतशालवृक्षः । इति रायमुकुटः ॥ (असनशब्देऽस्य विशेषो ज्ञातव्यः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन¦ न॰ पु॰ अश्नुते व्याप्नोति अश--ल्यु।

१ पीतसालवृक्षेदन्त्यमध्योऽप्ययमत्रार्थे। भावे ल्युट्।

२ व्याप्तौ,

३ भोजने च
“मुनिभिर्द्धिरशनं प्रोक्त विप्राणां मर्त्यवासिनां नित्यम्” ति॰ त॰ स्मृ॰। कर्म्मणि ल्युट्।

४ भोज्ये अन्ने न॰
“पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्। दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः। पूजितंह्यशनं नित्यं बल-मूर्जञ्च यच्छति। अपूजित च तद्भुक्तम्” मनुः।
“एवं[Page0474-a+ 38] प्रयत्नं कुर्व्वीत यानशय्यासनाशनैः” मनुः
“अशन-पते! अशनस्य नोदेहि” शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन¦ m. (-नः) A plant, (Pentaptera tomentosa, Rox.) n. (-नं)
1. Food.
2. Eating: also असन। E. अश to eat, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन [aśana], [अश्-ल्युट्] a. Reaching, reaching across. -नः N. of a tree = असन q. v. (Mar. आसणा).

नम् Pervasion, penetration.

The act of eating, feeding.

Tasting, enjoying.

Food; अशनं धात्रा मरुकल्पितं व्यालानाम् Bh.3.1; मांसाशनं च नाश्नीयुः Ms.5.73; यज्ञशिष्ट˚ 3.118; फलमूलाशनैः 5.54; oft. at the end of adjective comp. in the sense of 'eating', 'one whose food is' &c.; फलमूलाशन, हुताशन, पवनाशन &c. -Comp. -कृत् a. Ved. preparing food; यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति Av. 9.6.13. -पतिः lord of food. -पर्णी a kind of tree. (Mar. गोकर्णी ?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन mfn. reaching , reaching across Nir.

अशन/ अ-शन n. eating S3Br. etc.

अशन/ अ-शन n. food S3Br. etc. (often ifc. e.g. 519418 मूल-फला-शनmf( आ)n. having roots and fruit for food Mn. etc. )

अशन and 2See. 1. and2. अश्.

अशन for 2. असनSee.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन न.
(अश् भक्षणे + ल्युट्) व्रत-ग्रहण के पूर्व अथवा पश्चात् भोजन ग्रहण करना, आप.श्रौ.सू. 4.2.8; 4.3.2 (दर्शः यजमान के कर्तव्य)।

"https://sa.wiktionary.org/w/index.php?title=अशन&oldid=489478" इत्यस्माद् प्रतिप्राप्तम्