अशनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनिः, पुं, स्त्री, (अश्नाति सङ्घातं करोति । अश + अनिः ।) वज्रं । इत्यमरः । विद्युत् ॥ (“अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा” इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनि स्त्री-पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।2।5

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनि¦ पु॰ स्त्री अश्नुते संहन्ति अश--अनि।

१ मेघोत्पन्ने

१ ज्योतिषि

२ इन्द्रे
“स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिःकतमः स्तनयित्नुरशनिः” शत॰ ब्रा॰ शत्रु घातके

३ अनुयाजे
“अशनिरेव प्रथमोऽनुयाज” इत्युपक्रम्य
“अशनि-रिन्द्रोऽवहन्ति” शत॰ ब्रा॰

४ इन्द्रास्त्रे वज्रे, प्रस्तरवर्षिणि

५ उल्काविशेषे,

६ विद्युति च।
“अशनेरमृतस्य चोभयो-र्वशिनश्चाम्बुघराश्च योनयः कुमा॰

७ अग्नौ

८ विद्युदग्नौ
“तमब्रवीदशनिरसीति तद्यदस्य तन्नामाकरोद्विद्युत्तद्रू-पमभवद्विद्युद्वा अशनिस्तस्माद्यं विद्युद्धन्त्यशनिरबधीदि-त्याहुः” शत॰ ब्रा॰। वज्रं च वृत्तासुरबधार्थमिन्द्रेणदधीचोऽस्थीनि गृहीत्वा विश्वकर्म्मणा कारितमितिभाग॰

६ स्क॰।
“मघवन्! याहि भद्रं वोदध्यञ्चमृषि-सत्तमम्। विद्याब्रततपःसारं गात्रं याचत मा चिरम्। स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्। यद्वा अश्वविरोनाम तयोरमरतां व्यधात्। दध्य-ङ्ङाथर्ब्बणस्त्वष्ट्रे वर्म्माभेद्यं मदात्मकम्। विश्वरूपाय-यत् प्रादात्त्वष्टा यत्त्वमधास्ततः। युष्मभ्यं याचितोऽश्विभ्यांधर्मज्ञोऽङ्गं स दास्यति”। ततस्तैरायुधश्रेष्ठो विश्वकर्मविनि-र्म्मितः। येन वृत्रशिरो हर्त्ता मत्तेजौपवृंहितः”। इतिविष्णुनोक्तेनेन्द्रेण तथा कृते स आह
“तथाभियाचितोदेवैरृषिरायर्वणो सहान्। मोदमान उवाचेदंप्रहसन्निव भारत!। अपि वृन्दारकायूयं न जानीत शरी-[Page0474-b+ 38] रिणाम्। संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः। जिजीविषूणां जीवानामात्मा प्रेष्ठैहेप्सितः। कौत्सहेततं दातुं भिक्षमाणाय जिष्णवे” इति दधीचोक्ते देवैःपुनरुक्तम् यथा
“किं नु तद्दुस्त्यजं ब्रह्मन्! पुंसां भूतानुकम्पिनाम्। भवद्विधानां महतां पुण्यश्लोकैककर्मणाम्। नूनं स्वार्थपरोलोको न वेद परसङ्कटम्। यदि वेद नयाचेत नेति नाह यदीश्वरः। इत्युक्ते दधीचोक्तम्
“धर्मंवःश्रोतुकामेन यूयंमे प्रत्युदाहृताः। एष वः प्रियमात्मानंदुस्त्यजं सन्त्यजाम्यहम्। योऽध्रुवेणात्मना नाथा! न धर्भंन यशः पुमान्। ईहेत भूतदयया स शोच्यः स्थावरैरपि। एतावानव्ययोधर्म्मः पुण्यश्लौकैरुपासितः। योभूतशोक-हर्षाभ्यामात्मा शोचति हृष्यति आ अहो दैन्यमहोकष्टंपारक्यैः क्षणमङ्गुरैः। यन्नोपकुर्य्यादस्वार्थैर्मर्त्यः स्वज्ञाति-विग्रहैः। श्रीवादरायणिरुवाच।
“एवं कृतव्यवसितोदध्यङङाथर्व्वणस्तनुम्। परे भगवति ब्रह्मन्ना-त्मानं सन्नयन् जहौ। गताक्षासुमनोबुद्धिस्तत्त्वदृग्ध्वस्तबन्धनः। आस्थितः परमं योगं न देहं बुबुधे-प्सितम्। अथेन्द्रो वज्रमुद्यम्य निर्म्मितं विश्वक-र्म्मणा। मुनेः शक्तिभिरुत्सिक्तं भगवत्तेजसान्वितम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनि¦ mf. (-निः-निः) INDRA'S thunderbolt. E. अश to eat, अनि Una4di affix; what eats or consumes rocks, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनिः [aśaniḥ], m., f. [अश्नुते संहति, अश् अनि Uṇ 2.11]

Indra's thunderbolt; शक्रस्य महाशनिध्वजम् R.3.56.

Flash of lightning; अनुवनमशनिर्गतः Sk.; अशनिः कल्पित एष वेधसा R.8.47; अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः Ku.4.43.

A missile. अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् Mb.7.175.96.

The tip of a missile.

A sacrificial rite (अनुयाज) to kill an enemy.

A master.-Comp. -दण्डः The thunderbolt. निर्भिद्याशनिदण्डचण्डतरया चञ्चूवाधुना वक्षसि Nāg.4.27. -नि m.

Indra.

Fire.

Fire produced from lightning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनि f. (rarely m. R. Pa1n2. Sch. )the thunderbolt , a flash of lightning RV. etc.

अशनि f. the tip of a missile RV. x , 87 , 4

अशनि f. (in astronomy) a subdivision of the phenomena called उल्काs VarBr2S.

अशनि m. one of the nine names of रुद्रPa1rGr2.

अशनि m. N. of शिवMBh. xiii

अशनि m. pl. N. of a warrior tribe , ( g. पर्श्व्-आदि, See. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśani : f.: A missile created by god Rudra (rudranirmitā) 7. 150. 90, (devasṛṣṭā) 7. 150. 93.

Described as great (mahāśani) 7. 150. 93; very fierce (mahāghorā) 7. 150. 90; very lustrous (mahāprabhā) 7. 150. 92; having eight wheels (aṣṭacakrā) 7. 150. 90; Ghaṭotkaca hurled this Aśani at Karṇa; Karṇa put his bow down in the chariot, jumped down, and grasped the Aśani in his hand; he hurled it back at Ghaṭotkaca; he too jumped down from his chariot; the Aśani burnt to ashes the chariot of Ghaṭotkaca together with the horses, the flagstaff and the charioteer; the gods were surprised at the feat of Karṇa and praised him for holding in hand the Aśani created by the god (Rudra) 7. 150. 90-93.

p. 91. 1 after the entry Aśmavarṣa add the following entry:


_______________________________
*3rd word in left half of page p159_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśani : f.: A missile created by god Rudra (rudranirmitā) 7. 150. 90, (devasṛṣṭā) 7. 150. 93.

Described as great (mahāśani) 7. 150. 93; very fierce (mahāghorā) 7. 150. 90; very lustrous (mahāprabhā) 7. 150. 92; having eight wheels (aṣṭacakrā) 7. 150. 90; Ghaṭotkaca hurled this Aśani at Karṇa; Karṇa put his bow down in the chariot, jumped down, and grasped the Aśani in his hand; he hurled it back at Ghaṭotkaca; he too jumped down from his chariot; the Aśani burnt to ashes the chariot of Ghaṭotkaca together with the horses, the flagstaff and the charioteer; the gods were surprised at the feat of Karṇa and praised him for holding in hand the Aśani created by the god (Rudra) 7. 150. 90-93.

p. 91. 1 after the entry Aśmavarṣa add the following entry:


_______________________________
*3rd word in left half of page p159_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśani.--Zimmer[१] cites this word from the Rigveda[२] as denoting a sling stone, and compares a similar use of Adri.[३] In either case, however, the weapons are mythical, being used in descriptions of Indra's deeds. Schrader[४] also cites aśan in this sense, but no Vedic passage requires this sense.

  1. Altindisches Leben, 301.
  2. vi. 6, 5. Cf. 1, 121, 9.
  3. i. 51, 3.
  4. Prehistoric Antiquities, 221.
"https://sa.wiktionary.org/w/index.php?title=अशनि&oldid=489484" इत्यस्माद् प्रतिप्राप्तम्