अशन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन् [aśan], m. Ved. A stone for slinging; a stone or cloud. अश्नापिनद्धं मधु पर्यपश्यन् Rv.1.68.8; दश प्राक् सानु वि तिरन्त्यश्नः Rv.1.27.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशन् m. (connected with अश्)([only अश्ना( instr. ) and अश्नस्, perhaps better derived from अश्मन्See. , See. Whitney's Gr. 425 e]) , stone , rock RV. x , 68 , 8

अशन् m. a stone for slinging , missile stone RV. ii , 30 , 4 and iv , 28 , 5

अशन् m. ( NBD. )the firmament RV. i , 164 , i ; 173 , 2 ; x , 27 , 15 [in the first two of these three passages the form अश्नस्has before been taken as nom. sg. m. fr. 1. अश्नSee. ]

"https://sa.wiktionary.org/w/index.php?title=अशन्&oldid=489486" इत्यस्माद् प्रतिप्राप्तम्