अशस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशस्त [aśasta], a.

Inexpressible, untold.

Not esteemed, hated, ill-starred; unwished; परो$पेहि मनस्पाप किमशस्तानि शंससि Av.6.45.1. -Comp. -वार a. Ved. who is not asked for wealth, i. e. who grants it of his own accord; स रुद्रेभिरशस्तवार ऋभ्वा Rv.1.99.5; having indescribable treasures (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशस्त/ अ-शस्त mfn. " ineffable " or , " unwished " AV. vi , 45 , 1.

"https://sa.wiktionary.org/w/index.php?title=अशस्त&oldid=489490" इत्यस्माद् प्रतिप्राप्तम्