अशस्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशस्त्र [aśastra], a. Having no weapons, unarmed. -स्त्रम् Not a weapon; ˚विहितो वधः H.2.85; ˚पूतं मरणमुपदिशामि Ve. 2 (आत्मघातित्वेन शस्त्रेण न पूतम्); अशस्त्रपूतम् Māl.5.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशस्त्र/ अ-शस्त्र mf( आ)n. having no invocation Ma1rkP.

अशस्त्र/ अ-शस्त्र mfn. (1. शस्) , weaponless , unarmed MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अशस्त्र&oldid=489491" इत्यस्माद् प्रतिप्राप्तम्