अशान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्त¦ त्रि॰ विरोघे न॰ त॰। शान्तभिन्ने शमहीने
“नास्तिबुद्धिरयुक्तस्य--अशान्तस्य कुतः मुखम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्त¦ mfn. (-न्तः-न्ता-न्तं) Restless, anxious, unresigned. E. अ neg. शान्त tranquil.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्त [aśānta], a.

Not quelled, violent, wild, restless, anxious; नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना... अशान्तस्य कुतः सुखम् Mb.

Not sacred, irreligious, profane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्त/ अ-शान्त mfn. unappeased , indomitable , violent , wild MaitrS. S3Br. BhP.

अशान्त/ अ-शान्त mfn. restless , unresigned L.

अशान्त/ अ-शान्त mfn. unconsecrated , not sacred S3Br.

"https://sa.wiktionary.org/w/index.php?title=अशान्त&oldid=489493" इत्यस्माद् प्रतिप्राप्तम्