अशास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशास्त्र¦ न॰ शास--करणे ष्ट्रन् शास्त्रं वेदादि विरोधे न॰ त॰। वेदादिविरुद्धे नास्तिकागमादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशास्त्र¦ mfn. (-स्त्रः-स्त्रा-स्त्रं) Not conformable to sacred authority, hetero- dox, unscriptural. E. अ neg. शास्त्र cripture.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशास्त्र [aśāstra], a. Not conformable to sacred authority, not scriptural, heterodox. -Comp. -विहित, -सिद्ध a. not sanctioned or enjoined by scriptures.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशास्त्र/ अ-शास्त्र mf( आ)n. not prescribed in the शास्त्रs , unscriptural Jaim.

"https://sa.wiktionary.org/w/index.php?title=अशास्त्र&oldid=211854" इत्यस्माद् प्रतिप्राप्तम्