अशिक्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिक्षितम्, त्रि, (न शिक्षितं । नञ्समासः ।) शि- क्षारहितः । अनिपुणः । अतभिज्ञः । यथा । “यत्र सारथेरकौशल्यात् यानमन्यथा गच्छति तत्र हिंसायां अशिक्षितसारथिनियोगात् स्वामी द्वि- शतं दण्डं दाप्यः स्यात्” । इति कुल्लूकभट्टव्याख्या- नात् । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिक्षित¦ त्रि॰ विरोधे न॰ त॰। शिक्षाशून्ये गति-नैपुण्यशून्ये हयादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिक्षित¦ mfn. (-तः-ता-तं) Untaught, ignorant. E. अ neg. शिक्षित taught.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिक्षित/ अ-शिक्षित mfn. not learnt (as manners etc. ) Ka1m.

अशिक्षित/ अ-शिक्षित mfn. untaught (with acc. [ S3ak. Katha1s. ] or loc. or Inf. )

"https://sa.wiktionary.org/w/index.php?title=अशिक्षित&oldid=489498" इत्यस्माद् प्रतिप्राप्तम्