अशिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ट¦ त्रि॰ न॰ त॰।

१ उपदिष्टभिन्ने यस्क शासनं न कृतंतस्मिन्। शिष्टः साधुः विरोधे न॰ त॰।

२ असाधौसाधुत्वञ्च वेदार्थे विश्वासवत्त्वमिति दिनकरी

३ तद्भिन्नेनास्तिके

४ पर्णसङ्करकारके व्यभिचारवंतिच
“अशिष्टव्यवहारे{??} प्रयोगे चतुर्थ्यर्थे तृतीया” वार्त्ति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Ill regulated, ill behaved, rude, barbarous, profligate E. अ neg. शिष्ट regulated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ट [aśiṣṭa], a.

Ill-bred, ill-behaved, rude.

Unrefined, barbarous, not respectable, unworthy; ˚आलापेन Pt.4.

Atheistical, profane.

Not sanctioned by any recognized authority.

Not left; शिष्टानशिष्टान्नि तिरामि- वाचा Av.2.31.3.

Not prescribed in any work of authority; ˚ता, ˚त्वम् rudeness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ट/ अ-शिष्ट mfn. ( शास्) , untrained , badly trained , ill-behaved , rude A1p. MBh. etc.

अशिष्ट/ अ-शिष्ट mfn. ( शिष्) , not left AV. ii , 31 , 3.

"https://sa.wiktionary.org/w/index.php?title=अशिष्ट&oldid=489507" इत्यस्माद् प्रतिप्राप्तम्