अशीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशीतिः, त्रि, (अष्टदशतः परिमाणमस्य । पङ्क्ति- विंशतीत्यादिना निपातनात् प्रकृतेरशीभावस्ति- प्रत्ययश्च ।) संख्याबिशेषः । ८० आशी इति भाषा । यथा मनुः, -- “अशीतिभागं गृह्णीयात् मासात् वार्द्धुषिकः शतात् । द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन्” ॥ इत्याह्निकाचारतत्त्वं ॥ अपि च । “अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च” ॥ इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशीति¦ स्त्री दशानामवयवं दशतिः दशकम् अष्टगुणितादशतिः नि॰ अशीत्यादेशः। अष्टगुणिते दशके (आशी)

१ संख्याभेदे,

२ तत्सङ्ख्यान्विते च।
“अशीतिभागो वृद्धिःस्यान्मासिमासि सबन्धके” या॰ स्मृ॰। अर्वाग्द्वादशवर्षी-यादशीतेरूर्द्ध्वमेव च” स्मृतिः अशीतिः परिमाणमस्य ठन्। अशीतिकः” वत्परिमिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशीति¦ f. sing. always (-तिः) Eighty. du. (-ती) Two eighties. pl. (-तयः) Many eighties.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशीतिः [aśītiḥ], f. [निपातोयम् P.V.1.59] Eighty (used in the singular and fem. gender whatever be the number and gender of the noun it qualifies); sometimes in dual and pl.; पिण्डानां तिस्रो$शीतीः Ms.11.22. -Comp. -तम् a. Eightieth. -भागः the eightieth part, one part of eighty; अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते Śi.9.86; Ms.8.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशीति f. eighty RV. ii , 18 , 6 AV. etc.

"https://sa.wiktionary.org/w/index.php?title=अशीति&oldid=489512" इत्यस्माद् प्रतिप्राप्तम्