अशुचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुचि¦ त्रि॰ विरोधे न॰ त॰।

१ शौचशून्ये

२ अपवित्रेमूत्रादौ च। स्त्रियां ङीप्।
“अशुच्योनैव तास्तेन येनवैकारिकं हितत्” शङ्खः। शुचितत्कालजीविनां कर्म्मा-घिकारित्वेनाशुचेः पर्य्युदस्तत्वम्
“अशुचिद्रव्याणिच अशुद्धिशब्दे वक्ष्यन्ते” व्रतानामुपवासानां श्राड्वादी-नाञ्च सङ्गमे। करोति यः क्षौरकर्म सोऽशुचिःसर्वकर्म्मसु” स्मृतिः
“त्रिरात्रमशुचिर्भवेत्” स्मृतिः। अशु-चित्वं च वैदिककर्म्मानर्हत्वप्रयोजकोधर्म्मविशेषः तच्चकर्त्तृनिष्ठ द्रव्यनिष्ठञ्च। सूतकनिमित्तं दुष्टद्रव्यसंसर्गकृतञ्चकर्त्तृनिष्ठम्। द्रव्यनिष्ठन्तु वस्तुस्वभावकृतम्
“यथा मलमूत्र-पुरीषास्थि निर्गतं ह्यशुचि स्मृतम्। नारं स्मृष्ट्वा तुसस्नेहं सचेलं जलमाविशेदित्यादि स्मृत्युक्तं तत्संसर्ग-युतद्रव्यनिष्ठञ्च अधिकमशुद्धिशब्दे वक्ष्यते। शुचिः शुभ्रः। तद्भिन्ने

३ कृष्णवर्ण्णे पु॰

४ तद्वति त्रि॰ स्त्रियां वा ङीप्तस्य भावः अण् अशौचम् ष्यञ् आशौच्यम्। अशुचिभावेन॰
“आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च” स्मृतिः वा पूर्ब्बपदवृद्धिः अशौच्यमपि तत्रैव। अशुचौभवः ष्यञ् वा पूर्ब्बपदःदीर्घ अ(आ)शौच्यः तद्भवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुचि¦ f. (-चिः)
1. Impurity.
2. Disgrace, degradation. mfn. (-चिः-चिः-चि) Foul, impure. E. अ neg. शुचि purity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुचि [aśuci], a.

Not clean, dirty, foul, impure; पतन्ति नरके$शुचौ Bg.16.16. सो$शुचिः सर्वकर्मसु; in mourning; त्रिरात्रमशुचिर्भवेत्.

Black. -चिः The black colour.-चिः f.

Impurity.

Degradation; ˚ता (= ग्रीष्माभावः)

Absence of purity.

(= ग्रीष्माभावः) The months of ज्येष्ठ and आषाढ (cf. वैशाखे माधवो, राधो ज्येष्ठः शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यात् नभाः श्रावणिकश्च सः ॥ Ak.; अशुचिता यदि केलिवने, कथं शुचिरवचिरवाचितषटपदैः । Rām. Ch.5.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुचि/ अ-शुचि mfn. ( Pa1n2. 6-2 , 161 ) impure , foul Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=अशुचि&oldid=489515" इत्यस्माद् प्रतिप्राप्तम्