अशुभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुभ¦ न॰ विरोधे न॰ त॰।

१ अमङ्गले
“यः सर्व्वत्रानमिस्नेह-स्तत्तत् प्राप्य शुभाशुभम्” गीता।

२ तत्सूचके रव्यादिपा-पग्रहे
“अशुभे दण्डसंयोगे वेधश्चेत्तेन लम्यते” ज्यीति॰अशुभसूचका अमङ्गलसूचकास्तेच साधारणा असाधारणाश्चअमङ्गलशब्दे

३१

६ पृष्ठादौ दर्शिताः अन्येऽपि अशुभ-योगा अरिष्टाध्यायोक्ताः असाधारणा वेदिव्याः।

३ अप-वित्रे च न॰ ब॰।

४ शुभाभाववति त्रि॰।

५ ब॰।

५ पापे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुभ¦ n. (-भं)
1. Sin.
2. Misfortune. mfn. (-भः-भा-भं) Unlucky. E. अ priv. शुभ good.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुभ [aśubha], a.

Inauspicious.

Impure, dirty, foul (opp. शुभ); शुभेनाशुभेन वोपायेन K.158 by any means, fair or foul.

Unlucky, unfortunate.

भम् Inauspiciousness.

sin, a shameful deed.

Misfortune, calamity; नाथे कुतस्त्वय्यशुभं प्रजानाम् R.5.13; प्रायः शुभं विदधा- त्यशुभं च जन्तोः Māl.1.23. -Comp. -उदयः an inauspicious omen. -दर्शन a. ugly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुभ/ अ-शुभ mfn. not beautiful or agreeable , disagreeable

अशुभ/ अ-शुभ mfn. inauspicious Vet.

अशुभ/ अ-शुभ mfn. bad , vicious (as thought or speech) MBh. i , 3077 seq. etc.

अशुभ/ अ-शुभ m. N. of a lexicographer

अशुभ/ अ-शुभ n. a shameful deed , sin S3Br. ii Bhag. etc.

अशुभ/ अ-शुभ m. misfortune , harm , mischief. Sus3r. VarBr2S. etc.

"https://sa.wiktionary.org/w/index.php?title=अशुभ&oldid=489520" इत्यस्माद् प्रतिप्राप्तम्