अशुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुष¦ त्रि॰ न शुष्यति शुष--क न॰ त॰। अशोषके।
“रक्षोअग्निमशुषं तूर्वयाणम्” ऋ॰

१ ।

१७

४ ।

३ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुष [aśuṣa], a. Ved.

Eating, consuming, voracious.

[न शुष्यति शुष्क. न. त.] Not causing to dry up; रक्षो अग्निमशुषं तूर्वयाणम् Rv.1.174.3.

Not extinguished.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशुष mfn. (2. अश्) , consuming , voracious RV. ([" not causing to dry up , not extinguished " Sa1y. , as if fr. शुष्]).

"https://sa.wiktionary.org/w/index.php?title=अशुष&oldid=489522" इत्यस्माद् प्रतिप्राप्तम्