अशोच्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोच्यम्, त्रि, (शुच् + कर्म्मनि ण्यत् । ततो नञ्तत्पु- रुषः ।) शोकायोग्यं । अशोचनीयं । यथा, -- “अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः” ॥ इति श्रीभगवद्गीतायां २ अध्याये ११ श्लोकः ॥ (तथा च चाणक्ये, -- “अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः । अशोच्या विधवा नारी पुत्त्रपौत्त्रप्रतिष्ठिता”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोच्य¦ त्रि॰ शुच--कर्म्मणि ण्यत् न॰ त॰। शोचनानर्हे यमु-द्दिश्य शुच्यते तद्भिन्ने।
“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोच्य¦ mfn. (-च्यः-च्या-च्यं) Not to be sorrowed for. E. अ neg. शोच्य to be regretted; also अशोचनीय and अशोचितव्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोच्य [aśōcya], a. Not to be lamented or deplored; अशोच्या- नन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे Bg.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोच्य/ अ-शोच्य mfn. id. MBh. etc.

अशोच्य/ अ-शोच्य n. impers. id. Hariv. 6062.

"https://sa.wiktionary.org/w/index.php?title=अशोच्य&oldid=489539" इत्यस्माद् प्रतिप्राप्तम्