अशोष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोष्य¦ त्रि॰ शुष--ण्चि--ण्यर्त् न॰ त॰। शोषयितुमशक्ये।
“अच्छेद्योयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Not to be dried up. E. अ neg. शोष्य to be dried up; so अशोषणीय, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोष्य/ अ-शोष्य mfn. not to be dried up , not drying up , permanent (as a pond) Bhag. ii , 24 VarBr2S.

अशोष्य/ अ-शोष्य See. अ-शुष्क.

"https://sa.wiktionary.org/w/index.php?title=अशोष्य&oldid=212004" इत्यस्माद् प्रतिप्राप्तम्