अश्मक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मक¦ पु॰ अश्मेव स्थिरः निश्चलत्वात् इवार्थेकन्।

१ ऋषिभेदे
“वेदस्थानेन वात्स्येन तथाश्मकसुमन्तुना” भा॰ शा॰ प॰।

२ दक्षिणदेशस्थे देशभेदे।
“गन्तव्योमलयः श्रीमान् पर्व्वतोधातुमण्डित” इत्युपक्रम्य
“तथाश्मका पुलिन्दाश्चकलिङ्गाश्च विशेषतः” रा॰ कि॰ का॰। वृहत्संहितायान्तुस देशः पश्चिमोत्तरस्यां दिशि।
“दिशि पश्चिमोत्तरस्यांमाण्डव्यतुषारतालहनमद्राः। अश्मककुलू नहडस्त्री-राज्यसिंहवनखण्डाः” इति कर्म्मविभागे उक्तम्” अत-उभतत्रापि तन्नामको देशः। तस्य जनपदवाचित्वात् तद्देशवासिषु तद्राजनि च ततः कृताणो बहुष लुक्।

३ तद्देशवासिनि

४ तद्राजनि च ब॰ व॰।
“साल्वावयवप्रत्यग्रथकनकूलाश्मकादिञ्” पा॰ सू॰ साल्वजनपदावयवत्वेनोक्तेः

५ साल्वदेशावयवे च साल्वदेशश्च वृह॰ सं॰ कूर्म्मविभागे नव-सु खण्डेषु मध्यखण्डे उक्तः
“भारतवर्षे मध्यात् प्रागादिविभाजिता देशाः भद्रारिमेदमाण्डव्यसाण्वनीपोज्ज्वि-हानसंख्याताः” इत्युपक्रम्य
“गजाह्वयश्चेति मध्यमिदम्” इति नवखण्डे कूर्म्मभागे मध्यखण्डे तस्य स्थितिरुक्ताअतः साल्वावयवनामकोऽश्मकः तदीयदक्षिणप्रदेशस्थःइति गम्यते तेन रामायणवाक्यं तद्विषयकमिति न वि-रोधः। अश्मके साल्वावयवे भवः इञ् आश्मकिः। तद्दे-शभवे त्रि॰ तद्राजनि च बहुषु लुक् आश्मकाः साल्वा-वयवावश्मकवासिषु तद्राजसु च ब॰ व॰। स्त्रियां नलुक् आश्मक्यः। साल्वशब्देऽस्य विवृतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मकः [aśmakḥ], [अश्मेव स्थिरः, इवार्थे कन्]

N. of a sage.

N. of a country in the south; तथाश्मकाः पुलिन्दाश्च कलिङ्गाश्च विशेषतः Rām. (probably an old name of Travancore); according to Bṛi. S.14.22 it is in the north-west (दिशि पश्चिमोत्तरस्यां......... अश्मककुलूतलहडस्त्री- राज्यनृसिंहवनखस्थाः)

The inhabitants of the country (pl.).

A part of the साल्व country or its inhabitants; or its king.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मक m. ( g. ऋश्या-दिSee. )N. of a son of वसिष्ठand मदयन्तीMBh. VP.

अश्मक m. pl. N. of a warrior tribe Pa1n2. 4-1 , 173 R. etc. (See. अवन्त्य्-अश्मकास्)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a क्षेत्रज son of कल्माषपाद (Mitrasaha- वि।) born of मदयन्ती, queen of सौदास, to वसिष्ठ, with the king's assent. The period of pregnancy lasted for seven years when वसिष्ठ bit the queen's stomach with a stone. Father of मूलक. भा. IX. 9. ३९-40; Br. III. ६३. १७७; वा. ८८. १७७; Vi. IV. 4. ७२-3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśmaka : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the (southern) Janapadas of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (aśmakāḥ pāṁsurāṣṭrāś ca) 6. 10. 42.


B. Epic events:

(1) Listed by Dhṛtarāṣṭra among those who were defeated by Karṇa before the Vaiṣṇava sacrifice of Duryodhana and were made to pay tribute (aśmakān ṛṣikāṁs tathā/yo jitvā samare vīraś cakre balibhṛtaḥ purā//) 8. 5. 20 (a reference to what is hinted in 3. 241. 16, but Aśmakas are not specifically mentioned in the report of Karṇa's conquest as detailed in Vol. IV, App. I. 24. 28-72, pp. 1078-1079);

(2) Listed by Dhṛtarāṣṭra among those who fought on the side of the Pāṇḍavas (aśmakāḥ kekayāś caiva) 7. 61. 39; (the king of the Aśmakas referred to as aśmakeśvara 7. 36. 23 and as aśmakadāyāda 7. 36. 21).


_______________________________
*1st word in right half of page p621_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśmaka : m. (pl.): Name of a Janapada and its people.


A. Location: Listed by Saṁjaya among the (southern) Janapadas of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha gadato mama) 6. 10. 37, 5; (aśmakāḥ pāṁsurāṣṭrāś ca) 6. 10. 42.


B. Epic events:

(1) Listed by Dhṛtarāṣṭra among those who were defeated by Karṇa before the Vaiṣṇava sacrifice of Duryodhana and were made to pay tribute (aśmakān ṛṣikāṁs tathā/yo jitvā samare vīraś cakre balibhṛtaḥ purā//) 8. 5. 20 (a reference to what is hinted in 3. 241. 16, but Aśmakas are not specifically mentioned in the report of Karṇa's conquest as detailed in Vol. IV, App. I. 24. 28-72, pp. 1078-1079);

(2) Listed by Dhṛtarāṣṭra among those who fought on the side of the Pāṇḍavas (aśmakāḥ kekayāś caiva) 7. 61. 39; (the king of the Aśmakas referred to as aśmakeśvara 7. 36. 23 and as aśmakadāyāda 7. 36. 21).


_______________________________
*1st word in right half of page p621_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्मक&oldid=489546" इत्यस्माद् प्रतिप्राप्तम्