अश्ममय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्ममय¦ mfn. (-यः-यी-यं) Made or consisting of stone, stony. n. (-यं) A mineral. E. अश्म and मयट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्ममय [aśmamaya] अश्मवत् [aśmavat], अश्मवत् a. Stony, made of stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्ममय/ अश्म--मय mf( ई)n. (= अश्मन्-मयSee. )made of stone S3Br. Ka1tyS3r. Mn.

"https://sa.wiktionary.org/w/index.php?title=अश्ममय&oldid=489556" इत्यस्माद् प्रतिप्राप्तम्