अश्मवर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मवर्ष/ अश्म--वर्ष n. a shower of stones MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśmavarṣa  : nt.: A kind of a missile.

Employed by Arjuna against Kirāta (Śiva); (it produced a hail of stones ?) 3. 163. 32.


_______________________________
*1st word in left half of page p91_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśmavarṣa  : nt.: A kind of a missile.

Employed by Arjuna against Kirāta (Śiva); (it produced a hail of stones ?) 3. 163. 32.


_______________________________
*1st word in left half of page p91_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्मवर्ष&oldid=444445" इत्यस्माद् प्रतिप्राप्तम्